Declension table of ?svāmisadbhāva

Deva

MasculineSingularDualPlural
Nominativesvāmisadbhāvaḥ svāmisadbhāvau svāmisadbhāvāḥ
Vocativesvāmisadbhāva svāmisadbhāvau svāmisadbhāvāḥ
Accusativesvāmisadbhāvam svāmisadbhāvau svāmisadbhāvān
Instrumentalsvāmisadbhāvena svāmisadbhāvābhyām svāmisadbhāvaiḥ svāmisadbhāvebhiḥ
Dativesvāmisadbhāvāya svāmisadbhāvābhyām svāmisadbhāvebhyaḥ
Ablativesvāmisadbhāvāt svāmisadbhāvābhyām svāmisadbhāvebhyaḥ
Genitivesvāmisadbhāvasya svāmisadbhāvayoḥ svāmisadbhāvānām
Locativesvāmisadbhāve svāmisadbhāvayoḥ svāmisadbhāveṣu

Compound svāmisadbhāva -

Adverb -svāmisadbhāvam -svāmisadbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria