Declension table of ?svāmiprasāda

Deva

MasculineSingularDualPlural
Nominativesvāmiprasādaḥ svāmiprasādau svāmiprasādāḥ
Vocativesvāmiprasāda svāmiprasādau svāmiprasādāḥ
Accusativesvāmiprasādam svāmiprasādau svāmiprasādān
Instrumentalsvāmiprasādena svāmiprasādābhyām svāmiprasādaiḥ svāmiprasādebhiḥ
Dativesvāmiprasādāya svāmiprasādābhyām svāmiprasādebhyaḥ
Ablativesvāmiprasādāt svāmiprasādābhyām svāmiprasādebhyaḥ
Genitivesvāmiprasādasya svāmiprasādayoḥ svāmiprasādānām
Locativesvāmiprasāde svāmiprasādayoḥ svāmiprasādeṣu

Compound svāmiprasāda -

Adverb -svāmiprasādam -svāmiprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria