Declension table of ?svāmipālavivādataraṅga

Deva

MasculineSingularDualPlural
Nominativesvāmipālavivādataraṅgaḥ svāmipālavivādataraṅgau svāmipālavivādataraṅgāḥ
Vocativesvāmipālavivādataraṅga svāmipālavivādataraṅgau svāmipālavivādataraṅgāḥ
Accusativesvāmipālavivādataraṅgam svāmipālavivādataraṅgau svāmipālavivādataraṅgān
Instrumentalsvāmipālavivādataraṅgeṇa svāmipālavivādataraṅgābhyām svāmipālavivādataraṅgaiḥ svāmipālavivādataraṅgebhiḥ
Dativesvāmipālavivādataraṅgāya svāmipālavivādataraṅgābhyām svāmipālavivādataraṅgebhyaḥ
Ablativesvāmipālavivādataraṅgāt svāmipālavivādataraṅgābhyām svāmipālavivādataraṅgebhyaḥ
Genitivesvāmipālavivādataraṅgasya svāmipālavivādataraṅgayoḥ svāmipālavivādataraṅgāṇām
Locativesvāmipālavivādataraṅge svāmipālavivādataraṅgayoḥ svāmipālavivādataraṅgeṣu

Compound svāmipālavivādataraṅga -

Adverb -svāmipālavivādataraṅgam -svāmipālavivādataraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria