Declension table of ?svāmipāla

Deva

MasculineSingularDualPlural
Nominativesvāmipālaḥ svāmipālau svāmipālāḥ
Vocativesvāmipāla svāmipālau svāmipālāḥ
Accusativesvāmipālam svāmipālau svāmipālān
Instrumentalsvāmipālena svāmipālābhyām svāmipālaiḥ svāmipālebhiḥ
Dativesvāmipālāya svāmipālābhyām svāmipālebhyaḥ
Ablativesvāmipālāt svāmipālābhyām svāmipālebhyaḥ
Genitivesvāmipālasya svāmipālayoḥ svāmipālānām
Locativesvāmipāle svāmipālayoḥ svāmipāleṣu

Compound svāmipāla -

Adverb -svāmipālam -svāmipālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria