Declension table of ?svāminyaṣṭaka

Deva

NeuterSingularDualPlural
Nominativesvāminyaṣṭakam svāminyaṣṭake svāminyaṣṭakāni
Vocativesvāminyaṣṭaka svāminyaṣṭake svāminyaṣṭakāni
Accusativesvāminyaṣṭakam svāminyaṣṭake svāminyaṣṭakāni
Instrumentalsvāminyaṣṭakena svāminyaṣṭakābhyām svāminyaṣṭakaiḥ
Dativesvāminyaṣṭakāya svāminyaṣṭakābhyām svāminyaṣṭakebhyaḥ
Ablativesvāminyaṣṭakāt svāminyaṣṭakābhyām svāminyaṣṭakebhyaḥ
Genitivesvāminyaṣṭakasya svāminyaṣṭakayoḥ svāminyaṣṭakānām
Locativesvāminyaṣṭake svāminyaṣṭakayoḥ svāminyaṣṭakeṣu

Compound svāminyaṣṭaka -

Adverb -svāminyaṣṭakam -svāminyaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria