Declension table of ?svāmimūla

Deva

MasculineSingularDualPlural
Nominativesvāmimūlaḥ svāmimūlau svāmimūlāḥ
Vocativesvāmimūla svāmimūlau svāmimūlāḥ
Accusativesvāmimūlam svāmimūlau svāmimūlān
Instrumentalsvāmimūlena svāmimūlābhyām svāmimūlaiḥ svāmimūlebhiḥ
Dativesvāmimūlāya svāmimūlābhyām svāmimūlebhyaḥ
Ablativesvāmimūlāt svāmimūlābhyām svāmimūlebhyaḥ
Genitivesvāmimūlasya svāmimūlayoḥ svāmimūlānām
Locativesvāmimūle svāmimūlayoḥ svāmimūleṣu

Compound svāmimūla -

Adverb -svāmimūlam -svāmimūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria