Declension table of ?svāmikumāra

Deva

MasculineSingularDualPlural
Nominativesvāmikumāraḥ svāmikumārau svāmikumārāḥ
Vocativesvāmikumāra svāmikumārau svāmikumārāḥ
Accusativesvāmikumāram svāmikumārau svāmikumārān
Instrumentalsvāmikumāreṇa svāmikumārābhyām svāmikumāraiḥ svāmikumārebhiḥ
Dativesvāmikumārāya svāmikumārābhyām svāmikumārebhyaḥ
Ablativesvāmikumārāt svāmikumārābhyām svāmikumārebhyaḥ
Genitivesvāmikumārasya svāmikumārayoḥ svāmikumārāṇām
Locativesvāmikumāre svāmikumārayoḥ svāmikumāreṣu

Compound svāmikumāra -

Adverb -svāmikumāram -svāmikumārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria