Declension table of ?svāmikarāja

Deva

MasculineSingularDualPlural
Nominativesvāmikarājaḥ svāmikarājau svāmikarājāḥ
Vocativesvāmikarāja svāmikarājau svāmikarājāḥ
Accusativesvāmikarājam svāmikarājau svāmikarājān
Instrumentalsvāmikarājena svāmikarājābhyām svāmikarājaiḥ svāmikarājebhiḥ
Dativesvāmikarājāya svāmikarājābhyām svāmikarājebhyaḥ
Ablativesvāmikarājāt svāmikarājābhyām svāmikarājebhyaḥ
Genitivesvāmikarājasya svāmikarājayoḥ svāmikarājānām
Locativesvāmikarāje svāmikarājayoḥ svāmikarājeṣu

Compound svāmikarāja -

Adverb -svāmikarājam -svāmikarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria