Declension table of ?svāmikāryārthin

Deva

MasculineSingularDualPlural
Nominativesvāmikāryārthī svāmikāryārthinau svāmikāryārthinaḥ
Vocativesvāmikāryārthin svāmikāryārthinau svāmikāryārthinaḥ
Accusativesvāmikāryārthinam svāmikāryārthinau svāmikāryārthinaḥ
Instrumentalsvāmikāryārthinā svāmikāryārthibhyām svāmikāryārthibhiḥ
Dativesvāmikāryārthine svāmikāryārthibhyām svāmikāryārthibhyaḥ
Ablativesvāmikāryārthinaḥ svāmikāryārthibhyām svāmikāryārthibhyaḥ
Genitivesvāmikāryārthinaḥ svāmikāryārthinoḥ svāmikāryārthinām
Locativesvāmikāryārthini svāmikāryārthinoḥ svāmikāryārthiṣu

Compound svāmikāryārthi -

Adverb -svāmikāryārthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria