Declension table of ?svāmikārya

Deva

NeuterSingularDualPlural
Nominativesvāmikāryam svāmikārye svāmikāryāṇi
Vocativesvāmikārya svāmikārye svāmikāryāṇi
Accusativesvāmikāryam svāmikārye svāmikāryāṇi
Instrumentalsvāmikāryeṇa svāmikāryābhyām svāmikāryaiḥ
Dativesvāmikāryāya svāmikāryābhyām svāmikāryebhyaḥ
Ablativesvāmikāryāt svāmikāryābhyām svāmikāryebhyaḥ
Genitivesvāmikāryasya svāmikāryayoḥ svāmikāryāṇām
Locativesvāmikārye svāmikāryayoḥ svāmikāryeṣu

Compound svāmikārya -

Adverb -svāmikāryam -svāmikāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria