Declension table of ?svāmijanaka

Deva

MasculineSingularDualPlural
Nominativesvāmijanakaḥ svāmijanakau svāmijanakāḥ
Vocativesvāmijanaka svāmijanakau svāmijanakāḥ
Accusativesvāmijanakam svāmijanakau svāmijanakān
Instrumentalsvāmijanakena svāmijanakābhyām svāmijanakaiḥ svāmijanakebhiḥ
Dativesvāmijanakāya svāmijanakābhyām svāmijanakebhyaḥ
Ablativesvāmijanakāt svāmijanakābhyām svāmijanakebhyaḥ
Genitivesvāmijanakasya svāmijanakayoḥ svāmijanakānām
Locativesvāmijanake svāmijanakayoḥ svāmijanakeṣu

Compound svāmijanaka -

Adverb -svāmijanakam -svāmijanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria