Declension table of ?svāmijaṅghin

Deva

MasculineSingularDualPlural
Nominativesvāmijaṅghī svāmijaṅghinau svāmijaṅghinaḥ
Vocativesvāmijaṅghin svāmijaṅghinau svāmijaṅghinaḥ
Accusativesvāmijaṅghinam svāmijaṅghinau svāmijaṅghinaḥ
Instrumentalsvāmijaṅghinā svāmijaṅghibhyām svāmijaṅghibhiḥ
Dativesvāmijaṅghine svāmijaṅghibhyām svāmijaṅghibhyaḥ
Ablativesvāmijaṅghinaḥ svāmijaṅghibhyām svāmijaṅghibhyaḥ
Genitivesvāmijaṅghinaḥ svāmijaṅghinoḥ svāmijaṅghinām
Locativesvāmijaṅghini svāmijaṅghinoḥ svāmijaṅghiṣu

Compound svāmijaṅghi -

Adverb -svāmijaṅghi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria