Declension table of ?svāmigirimāhātmya

Deva

NeuterSingularDualPlural
Nominativesvāmigirimāhātmyam svāmigirimāhātmye svāmigirimāhātmyāni
Vocativesvāmigirimāhātmya svāmigirimāhātmye svāmigirimāhātmyāni
Accusativesvāmigirimāhātmyam svāmigirimāhātmye svāmigirimāhātmyāni
Instrumentalsvāmigirimāhātmyena svāmigirimāhātmyābhyām svāmigirimāhātmyaiḥ
Dativesvāmigirimāhātmyāya svāmigirimāhātmyābhyām svāmigirimāhātmyebhyaḥ
Ablativesvāmigirimāhātmyāt svāmigirimāhātmyābhyām svāmigirimāhātmyebhyaḥ
Genitivesvāmigirimāhātmyasya svāmigirimāhātmyayoḥ svāmigirimāhātmyānām
Locativesvāmigirimāhātmye svāmigirimāhātmyayoḥ svāmigirimāhātmyeṣu

Compound svāmigirimāhātmya -

Adverb -svāmigirimāhātmyam -svāmigirimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria