Declension table of ?svāmidatta

Deva

MasculineSingularDualPlural
Nominativesvāmidattaḥ svāmidattau svāmidattāḥ
Vocativesvāmidatta svāmidattau svāmidattāḥ
Accusativesvāmidattam svāmidattau svāmidattān
Instrumentalsvāmidattena svāmidattābhyām svāmidattaiḥ svāmidattebhiḥ
Dativesvāmidattāya svāmidattābhyām svāmidattebhyaḥ
Ablativesvāmidattāt svāmidattābhyām svāmidattebhyaḥ
Genitivesvāmidattasya svāmidattayoḥ svāmidattānām
Locativesvāmidatte svāmidattayoḥ svāmidatteṣu

Compound svāmidatta -

Adverb -svāmidattam -svāmidattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria