Declension table of ?svālpa

Deva

NeuterSingularDualPlural
Nominativesvālpam svālpe svālpāni
Vocativesvālpa svālpe svālpāni
Accusativesvālpam svālpe svālpāni
Instrumentalsvālpena svālpābhyām svālpaiḥ
Dativesvālpāya svālpābhyām svālpebhyaḥ
Ablativesvālpāt svālpābhyām svālpebhyaḥ
Genitivesvālpasya svālpayoḥ svālpānām
Locativesvālpe svālpayoḥ svālpeṣu

Compound svālpa -

Adverb -svālpam -svālpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria