Declension table of ?svālpa

Deva

MasculineSingularDualPlural
Nominativesvālpaḥ svālpau svālpāḥ
Vocativesvālpa svālpau svālpāḥ
Accusativesvālpam svālpau svālpān
Instrumentalsvālpena svālpābhyām svālpaiḥ svālpebhiḥ
Dativesvālpāya svālpābhyām svālpebhyaḥ
Ablativesvālpāt svālpābhyām svālpebhyaḥ
Genitivesvālpasya svālpayoḥ svālpānām
Locativesvālpe svālpayoḥ svālpeṣu

Compound svālpa -

Adverb -svālpam -svālpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria