Declension table of ?svālakṣya

Deva

NeuterSingularDualPlural
Nominativesvālakṣyam svālakṣye svālakṣyāṇi
Vocativesvālakṣya svālakṣye svālakṣyāṇi
Accusativesvālakṣyam svālakṣye svālakṣyāṇi
Instrumentalsvālakṣyeṇa svālakṣyābhyām svālakṣyaiḥ
Dativesvālakṣyāya svālakṣyābhyām svālakṣyebhyaḥ
Ablativesvālakṣyāt svālakṣyābhyām svālakṣyebhyaḥ
Genitivesvālakṣyasya svālakṣyayoḥ svālakṣyāṇām
Locativesvālakṣye svālakṣyayoḥ svālakṣyeṣu

Compound svālakṣya -

Adverb -svālakṣyam -svālakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria