Declension table of ?svālakṣya

Deva

MasculineSingularDualPlural
Nominativesvālakṣyaḥ svālakṣyau svālakṣyāḥ
Vocativesvālakṣya svālakṣyau svālakṣyāḥ
Accusativesvālakṣyam svālakṣyau svālakṣyān
Instrumentalsvālakṣyeṇa svālakṣyābhyām svālakṣyaiḥ svālakṣyebhiḥ
Dativesvālakṣyāya svālakṣyābhyām svālakṣyebhyaḥ
Ablativesvālakṣyāt svālakṣyābhyām svālakṣyebhyaḥ
Genitivesvālakṣyasya svālakṣyayoḥ svālakṣyāṇām
Locativesvālakṣye svālakṣyayoḥ svālakṣyeṣu

Compound svālakṣya -

Adverb -svālakṣyam -svālakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria