Declension table of ?svālakṣaṇya

Deva

NeuterSingularDualPlural
Nominativesvālakṣaṇyam svālakṣaṇye svālakṣaṇyāni
Vocativesvālakṣaṇya svālakṣaṇye svālakṣaṇyāni
Accusativesvālakṣaṇyam svālakṣaṇye svālakṣaṇyāni
Instrumentalsvālakṣaṇyena svālakṣaṇyābhyām svālakṣaṇyaiḥ
Dativesvālakṣaṇyāya svālakṣaṇyābhyām svālakṣaṇyebhyaḥ
Ablativesvālakṣaṇyāt svālakṣaṇyābhyām svālakṣaṇyebhyaḥ
Genitivesvālakṣaṇyasya svālakṣaṇyayoḥ svālakṣaṇyānām
Locativesvālakṣaṇye svālakṣaṇyayoḥ svālakṣaṇyeṣu

Compound svālakṣaṇya -

Adverb -svālakṣaṇyam -svālakṣaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria