Declension table of ?svālakṣaṇā

Deva

FeminineSingularDualPlural
Nominativesvālakṣaṇā svālakṣaṇe svālakṣaṇāḥ
Vocativesvālakṣaṇe svālakṣaṇe svālakṣaṇāḥ
Accusativesvālakṣaṇām svālakṣaṇe svālakṣaṇāḥ
Instrumentalsvālakṣaṇayā svālakṣaṇābhyām svālakṣaṇābhiḥ
Dativesvālakṣaṇāyai svālakṣaṇābhyām svālakṣaṇābhyaḥ
Ablativesvālakṣaṇāyāḥ svālakṣaṇābhyām svālakṣaṇābhyaḥ
Genitivesvālakṣaṇāyāḥ svālakṣaṇayoḥ svālakṣaṇānām
Locativesvālakṣaṇāyām svālakṣaṇayoḥ svālakṣaṇāsu

Adverb -svālakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria