Declension table of ?svālakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesvālakṣaṇam svālakṣaṇe svālakṣaṇāni
Vocativesvālakṣaṇa svālakṣaṇe svālakṣaṇāni
Accusativesvālakṣaṇam svālakṣaṇe svālakṣaṇāni
Instrumentalsvālakṣaṇena svālakṣaṇābhyām svālakṣaṇaiḥ
Dativesvālakṣaṇāya svālakṣaṇābhyām svālakṣaṇebhyaḥ
Ablativesvālakṣaṇāt svālakṣaṇābhyām svālakṣaṇebhyaḥ
Genitivesvālakṣaṇasya svālakṣaṇayoḥ svālakṣaṇānām
Locativesvālakṣaṇe svālakṣaṇayoḥ svālakṣaṇeṣu

Compound svālakṣaṇa -

Adverb -svālakṣaṇam -svālakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria