Declension table of ?svākta

Deva

NeuterSingularDualPlural
Nominativesvāktam svākte svāktāni
Vocativesvākta svākte svāktāni
Accusativesvāktam svākte svāktāni
Instrumentalsvāktena svāktābhyām svāktaiḥ
Dativesvāktāya svāktābhyām svāktebhyaḥ
Ablativesvāktāt svāktābhyām svāktebhyaḥ
Genitivesvāktasya svāktayoḥ svāktānām
Locativesvākte svāktayoḥ svākteṣu

Compound svākta -

Adverb -svāktam -svāktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria