Declension table of ?svākhyāta

Deva

NeuterSingularDualPlural
Nominativesvākhyātam svākhyāte svākhyātāni
Vocativesvākhyāta svākhyāte svākhyātāni
Accusativesvākhyātam svākhyāte svākhyātāni
Instrumentalsvākhyātena svākhyātābhyām svākhyātaiḥ
Dativesvākhyātāya svākhyātābhyām svākhyātebhyaḥ
Ablativesvākhyātāt svākhyātābhyām svākhyātebhyaḥ
Genitivesvākhyātasya svākhyātayoḥ svākhyātānām
Locativesvākhyāte svākhyātayoḥ svākhyāteṣu

Compound svākhyāta -

Adverb -svākhyātam -svākhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria