Declension table of ?svākhyāta

Deva

MasculineSingularDualPlural
Nominativesvākhyātaḥ svākhyātau svākhyātāḥ
Vocativesvākhyāta svākhyātau svākhyātāḥ
Accusativesvākhyātam svākhyātau svākhyātān
Instrumentalsvākhyātena svākhyātābhyām svākhyātaiḥ svākhyātebhiḥ
Dativesvākhyātāya svākhyātābhyām svākhyātebhyaḥ
Ablativesvākhyātāt svākhyātābhyām svākhyātebhyaḥ
Genitivesvākhyātasya svākhyātayoḥ svākhyātānām
Locativesvākhyāte svākhyātayoḥ svākhyāteṣu

Compound svākhyāta -

Adverb -svākhyātam -svākhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria