Declension table of ?svākṣara

Deva

MasculineSingularDualPlural
Nominativesvākṣaraḥ svākṣarau svākṣarāḥ
Vocativesvākṣara svākṣarau svākṣarāḥ
Accusativesvākṣaram svākṣarau svākṣarān
Instrumentalsvākṣareṇa svākṣarābhyām svākṣaraiḥ svākṣarebhiḥ
Dativesvākṣarāya svākṣarābhyām svākṣarebhyaḥ
Ablativesvākṣarāt svākṣarābhyām svākṣarebhyaḥ
Genitivesvākṣarasya svākṣarayoḥ svākṣarāṇām
Locativesvākṣare svākṣarayoḥ svākṣareṣu

Compound svākṣara -

Adverb -svākṣaram -svākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria