Declension table of ?svājñāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svājñā | svājñe | svājñāḥ |
Vocative | svājñe | svājñe | svājñāḥ |
Accusative | svājñām | svājñe | svājñāḥ |
Instrumental | svājñayā | svājñābhyām | svājñābhiḥ |
Dative | svājñāyai | svājñābhyām | svājñābhyaḥ |
Ablative | svājñāyāḥ | svājñābhyām | svājñābhyaḥ |
Genitive | svājñāyāḥ | svājñayoḥ | svājñānām |
Locative | svājñāyām | svājñayoḥ | svājñāsu |