Declension table of ?svājñā

Deva

FeminineSingularDualPlural
Nominativesvājñā svājñe svājñāḥ
Vocativesvājñe svājñe svājñāḥ
Accusativesvājñām svājñe svājñāḥ
Instrumentalsvājñayā svājñābhyām svājñābhiḥ
Dativesvājñāyai svājñābhyām svājñābhyaḥ
Ablativesvājñāyāḥ svājñābhyām svājñābhyaḥ
Genitivesvājñāyāḥ svājñayoḥ svājñānām
Locativesvājñāyām svājñayoḥ svājñāsu

Adverb -svājñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria