Declension table of ?svājīvyā

Deva

FeminineSingularDualPlural
Nominativesvājīvyā svājīvye svājīvyāḥ
Vocativesvājīvye svājīvye svājīvyāḥ
Accusativesvājīvyām svājīvye svājīvyāḥ
Instrumentalsvājīvyayā svājīvyābhyām svājīvyābhiḥ
Dativesvājīvyāyai svājīvyābhyām svājīvyābhyaḥ
Ablativesvājīvyāyāḥ svājīvyābhyām svājīvyābhyaḥ
Genitivesvājīvyāyāḥ svājīvyayoḥ svājīvyānām
Locativesvājīvyāyām svājīvyayoḥ svājīvyāsu

Adverb -svājīvyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria