Declension table of ?svājīvā

Deva

FeminineSingularDualPlural
Nominativesvājīvā svājīve svājīvāḥ
Vocativesvājīve svājīve svājīvāḥ
Accusativesvājīvām svājīve svājīvāḥ
Instrumentalsvājīvayā svājīvābhyām svājīvābhiḥ
Dativesvājīvāyai svājīvābhyām svājīvābhyaḥ
Ablativesvājīvāyāḥ svājīvābhyām svājīvābhyaḥ
Genitivesvājīvāyāḥ svājīvayoḥ svājīvānām
Locativesvājīvāyām svājīvayoḥ svājīvāsu

Adverb -svājīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria