Declension table of ?svājīva

Deva

MasculineSingularDualPlural
Nominativesvājīvaḥ svājīvau svājīvāḥ
Vocativesvājīva svājīvau svājīvāḥ
Accusativesvājīvam svājīvau svājīvān
Instrumentalsvājīvena svājīvābhyām svājīvaiḥ svājīvebhiḥ
Dativesvājīvāya svājīvābhyām svājīvebhyaḥ
Ablativesvājīvāt svājīvābhyām svājīvebhyaḥ
Genitivesvājīvasya svājīvayoḥ svājīvānām
Locativesvājīve svājīvayoḥ svājīveṣu

Compound svājīva -

Adverb -svājīvam -svājīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria