Declension table of ?svājanya

Deva

NeuterSingularDualPlural
Nominativesvājanyam svājanye svājanyāni
Vocativesvājanya svājanye svājanyāni
Accusativesvājanyam svājanye svājanyāni
Instrumentalsvājanyena svājanyābhyām svājanyaiḥ
Dativesvājanyāya svājanyābhyām svājanyebhyaḥ
Ablativesvājanyāt svājanyābhyām svājanyebhyaḥ
Genitivesvājanyasya svājanyayoḥ svājanyānām
Locativesvājanye svājanyayoḥ svājanyeṣu

Compound svājanya -

Adverb -svājanyam -svājanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria