Declension table of ?svāhya

Deva

MasculineSingularDualPlural
Nominativesvāhyaḥ svāhyau svāhyāḥ
Vocativesvāhya svāhyau svāhyāḥ
Accusativesvāhyam svāhyau svāhyān
Instrumentalsvāhyena svāhyābhyām svāhyaiḥ svāhyebhiḥ
Dativesvāhyāya svāhyābhyām svāhyebhyaḥ
Ablativesvāhyāt svāhyābhyām svāhyebhyaḥ
Genitivesvāhyasya svāhyayoḥ svāhyānām
Locativesvāhye svāhyayoḥ svāhyeṣu

Compound svāhya -

Adverb -svāhyam -svāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria