Declension table of ?svāhvāna

Deva

MasculineSingularDualPlural
Nominativesvāhvānaḥ svāhvānau svāhvānāḥ
Vocativesvāhvāna svāhvānau svāhvānāḥ
Accusativesvāhvānam svāhvānau svāhvānān
Instrumentalsvāhvānena svāhvānābhyām svāhvānaiḥ svāhvānebhiḥ
Dativesvāhvānāya svāhvānābhyām svāhvānebhyaḥ
Ablativesvāhvānāt svāhvānābhyām svāhvānebhyaḥ
Genitivesvāhvānasya svāhvānayoḥ svāhvānānām
Locativesvāhvāne svāhvānayoḥ svāhvāneṣu

Compound svāhvāna -

Adverb -svāhvānam -svāhvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria