Declension table of ?svāhutā

Deva

FeminineSingularDualPlural
Nominativesvāhutā svāhute svāhutāḥ
Vocativesvāhute svāhute svāhutāḥ
Accusativesvāhutām svāhute svāhutāḥ
Instrumentalsvāhutayā svāhutābhyām svāhutābhiḥ
Dativesvāhutāyai svāhutābhyām svāhutābhyaḥ
Ablativesvāhutāyāḥ svāhutābhyām svāhutābhyaḥ
Genitivesvāhutāyāḥ svāhutayoḥ svāhutānām
Locativesvāhutāyām svāhutayoḥ svāhutāsu

Adverb -svāhutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria