Declension table of ?svāhuta

Deva

NeuterSingularDualPlural
Nominativesvāhutam svāhute svāhutāni
Vocativesvāhuta svāhute svāhutāni
Accusativesvāhutam svāhute svāhutāni
Instrumentalsvāhutena svāhutābhyām svāhutaiḥ
Dativesvāhutāya svāhutābhyām svāhutebhyaḥ
Ablativesvāhutāt svāhutābhyām svāhutebhyaḥ
Genitivesvāhutasya svāhutayoḥ svāhutānām
Locativesvāhute svāhutayoḥ svāhuteṣu

Compound svāhuta -

Adverb -svāhutam -svāhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria