Declension table of ?svāhuta

Deva

MasculineSingularDualPlural
Nominativesvāhutaḥ svāhutau svāhutāḥ
Vocativesvāhuta svāhutau svāhutāḥ
Accusativesvāhutam svāhutau svāhutān
Instrumentalsvāhutena svāhutābhyām svāhutaiḥ svāhutebhiḥ
Dativesvāhutāya svāhutābhyām svāhutebhyaḥ
Ablativesvāhutāt svāhutābhyām svāhutebhyaḥ
Genitivesvāhutasya svāhutayoḥ svāhutānām
Locativesvāhute svāhutayoḥ svāhuteṣu

Compound svāhuta -

Adverb -svāhutam -svāhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria