Declension table of ?svāheya

Deva

MasculineSingularDualPlural
Nominativesvāheyaḥ svāheyau svāheyāḥ
Vocativesvāheya svāheyau svāheyāḥ
Accusativesvāheyam svāheyau svāheyān
Instrumentalsvāheyena svāheyābhyām svāheyaiḥ svāheyebhiḥ
Dativesvāheyāya svāheyābhyām svāheyebhyaḥ
Ablativesvāheyāt svāheyābhyām svāheyebhyaḥ
Genitivesvāheyasya svāheyayoḥ svāheyānām
Locativesvāheye svāheyayoḥ svāheyeṣu

Compound svāheya -

Adverb -svāheyam -svāheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria