Declension table of ?svāhatā

Deva

FeminineSingularDualPlural
Nominativesvāhatā svāhate svāhatāḥ
Vocativesvāhate svāhate svāhatāḥ
Accusativesvāhatām svāhate svāhatāḥ
Instrumentalsvāhatayā svāhatābhyām svāhatābhiḥ
Dativesvāhatāyai svāhatābhyām svāhatābhyaḥ
Ablativesvāhatāyāḥ svāhatābhyām svāhatābhyaḥ
Genitivesvāhatāyāḥ svāhatayoḥ svāhatānām
Locativesvāhatāyām svāhatayoḥ svāhatāsu

Adverb -svāhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria