Declension table of ?svāhata

Deva

NeuterSingularDualPlural
Nominativesvāhatam svāhate svāhatāni
Vocativesvāhata svāhate svāhatāni
Accusativesvāhatam svāhate svāhatāni
Instrumentalsvāhatena svāhatābhyām svāhataiḥ
Dativesvāhatāya svāhatābhyām svāhatebhyaḥ
Ablativesvāhatāt svāhatābhyām svāhatebhyaḥ
Genitivesvāhatasya svāhatayoḥ svāhatānām
Locativesvāhate svāhatayoḥ svāhateṣu

Compound svāhata -

Adverb -svāhatam -svāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria