Declension table of ?svāhāvallabha

Deva

MasculineSingularDualPlural
Nominativesvāhāvallabhaḥ svāhāvallabhau svāhāvallabhāḥ
Vocativesvāhāvallabha svāhāvallabhau svāhāvallabhāḥ
Accusativesvāhāvallabham svāhāvallabhau svāhāvallabhān
Instrumentalsvāhāvallabhena svāhāvallabhābhyām svāhāvallabhaiḥ svāhāvallabhebhiḥ
Dativesvāhāvallabhāya svāhāvallabhābhyām svāhāvallabhebhyaḥ
Ablativesvāhāvallabhāt svāhāvallabhābhyām svāhāvallabhebhyaḥ
Genitivesvāhāvallabhasya svāhāvallabhayoḥ svāhāvallabhānām
Locativesvāhāvallabhe svāhāvallabhayoḥ svāhāvallabheṣu

Compound svāhāvallabha -

Adverb -svāhāvallabham -svāhāvallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria