Declension table of ?svāhākaraṇa

Deva

NeuterSingularDualPlural
Nominativesvāhākaraṇam svāhākaraṇe svāhākaraṇāni
Vocativesvāhākaraṇa svāhākaraṇe svāhākaraṇāni
Accusativesvāhākaraṇam svāhākaraṇe svāhākaraṇāni
Instrumentalsvāhākaraṇena svāhākaraṇābhyām svāhākaraṇaiḥ
Dativesvāhākaraṇāya svāhākaraṇābhyām svāhākaraṇebhyaḥ
Ablativesvāhākaraṇāt svāhākaraṇābhyām svāhākaraṇebhyaḥ
Genitivesvāhākaraṇasya svāhākaraṇayoḥ svāhākaraṇānām
Locativesvāhākaraṇe svāhākaraṇayoḥ svāhākaraṇeṣu

Compound svāhākaraṇa -

Adverb -svāhākaraṇam -svāhākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria