Declension table of ?svāhākāravaṣaṭkāra

Deva

MasculineSingularDualPlural
Nominativesvāhākāravaṣaṭkāraḥ svāhākāravaṣaṭkārau svāhākāravaṣaṭkārāḥ
Vocativesvāhākāravaṣaṭkāra svāhākāravaṣaṭkārau svāhākāravaṣaṭkārāḥ
Accusativesvāhākāravaṣaṭkāram svāhākāravaṣaṭkārau svāhākāravaṣaṭkārān
Instrumentalsvāhākāravaṣaṭkāreṇa svāhākāravaṣaṭkārābhyām svāhākāravaṣaṭkāraiḥ svāhākāravaṣaṭkārebhiḥ
Dativesvāhākāravaṣaṭkārāya svāhākāravaṣaṭkārābhyām svāhākāravaṣaṭkārebhyaḥ
Ablativesvāhākāravaṣaṭkārāt svāhākāravaṣaṭkārābhyām svāhākāravaṣaṭkārebhyaḥ
Genitivesvāhākāravaṣaṭkārasya svāhākāravaṣaṭkārayoḥ svāhākāravaṣaṭkārāṇām
Locativesvāhākāravaṣaṭkāre svāhākāravaṣaṭkārayoḥ svāhākāravaṣaṭkāreṣu

Compound svāhākāravaṣaṭkāra -

Adverb -svāhākāravaṣaṭkāram -svāhākāravaṣaṭkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria