Declension table of ?svāhākāra

Deva

MasculineSingularDualPlural
Nominativesvāhākāraḥ svāhākārau svāhākārāḥ
Vocativesvāhākāra svāhākārau svāhākārāḥ
Accusativesvāhākāram svāhākārau svāhākārān
Instrumentalsvāhākāreṇa svāhākārābhyām svāhākāraiḥ svāhākārebhiḥ
Dativesvāhākārāya svāhākārābhyām svāhākārebhyaḥ
Ablativesvāhākārāt svāhākārābhyām svāhākārebhyaḥ
Genitivesvāhākārasya svāhākārayoḥ svāhākārāṇām
Locativesvāhākāre svāhākārayoḥ svāhākāreṣu

Compound svāhākāra -

Adverb -svāhākāram -svāhākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria