Declension table of ?svāhākṛtā

Deva

FeminineSingularDualPlural
Nominativesvāhākṛtā svāhākṛte svāhākṛtāḥ
Vocativesvāhākṛte svāhākṛte svāhākṛtāḥ
Accusativesvāhākṛtām svāhākṛte svāhākṛtāḥ
Instrumentalsvāhākṛtayā svāhākṛtābhyām svāhākṛtābhiḥ
Dativesvāhākṛtāyai svāhākṛtābhyām svāhākṛtābhyaḥ
Ablativesvāhākṛtāyāḥ svāhākṛtābhyām svāhākṛtābhyaḥ
Genitivesvāhākṛtāyāḥ svāhākṛtayoḥ svāhākṛtānām
Locativesvāhākṛtāyām svāhākṛtayoḥ svāhākṛtāsu

Adverb -svāhākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria