Declension table of ?svāhākṛta

Deva

NeuterSingularDualPlural
Nominativesvāhākṛtam svāhākṛte svāhākṛtāni
Vocativesvāhākṛta svāhākṛte svāhākṛtāni
Accusativesvāhākṛtam svāhākṛte svāhākṛtāni
Instrumentalsvāhākṛtena svāhākṛtābhyām svāhākṛtaiḥ
Dativesvāhākṛtāya svāhākṛtābhyām svāhākṛtebhyaḥ
Ablativesvāhākṛtāt svāhākṛtābhyām svāhākṛtebhyaḥ
Genitivesvāhākṛtasya svāhākṛtayoḥ svāhākṛtānām
Locativesvāhākṛte svāhākṛtayoḥ svāhākṛteṣu

Compound svāhākṛta -

Adverb -svāhākṛtam -svāhākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria