Declension table of ?svāhākṛta

Deva

MasculineSingularDualPlural
Nominativesvāhākṛtaḥ svāhākṛtau svāhākṛtāḥ
Vocativesvāhākṛta svāhākṛtau svāhākṛtāḥ
Accusativesvāhākṛtam svāhākṛtau svāhākṛtān
Instrumentalsvāhākṛtena svāhākṛtābhyām svāhākṛtaiḥ svāhākṛtebhiḥ
Dativesvāhākṛtāya svāhākṛtābhyām svāhākṛtebhyaḥ
Ablativesvāhākṛtāt svāhākṛtābhyām svāhākṛtebhyaḥ
Genitivesvāhākṛtasya svāhākṛtayoḥ svāhākṛtānām
Locativesvāhākṛte svāhākṛtayoḥ svāhākṛteṣu

Compound svāhākṛta -

Adverb -svāhākṛtam -svāhākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria