Declension table of ?svāhākṛt

Deva

MasculineSingularDualPlural
Nominativesvāhākṛt svāhākṛtau svāhākṛtaḥ
Vocativesvāhākṛt svāhākṛtau svāhākṛtaḥ
Accusativesvāhākṛtam svāhākṛtau svāhākṛtaḥ
Instrumentalsvāhākṛtā svāhākṛdbhyām svāhākṛdbhiḥ
Dativesvāhākṛte svāhākṛdbhyām svāhākṛdbhyaḥ
Ablativesvāhākṛtaḥ svāhākṛdbhyām svāhākṛdbhyaḥ
Genitivesvāhākṛtaḥ svāhākṛtoḥ svāhākṛtām
Locativesvāhākṛti svāhākṛtoḥ svāhākṛtsu

Compound svāhākṛt -

Adverb -svāhākṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria