Declension table of ?svāgrayaṇa

Deva

NeuterSingularDualPlural
Nominativesvāgrayaṇam svāgrayaṇe svāgrayaṇāni
Vocativesvāgrayaṇa svāgrayaṇe svāgrayaṇāni
Accusativesvāgrayaṇam svāgrayaṇe svāgrayaṇāni
Instrumentalsvāgrayaṇena svāgrayaṇābhyām svāgrayaṇaiḥ
Dativesvāgrayaṇāya svāgrayaṇābhyām svāgrayaṇebhyaḥ
Ablativesvāgrayaṇāt svāgrayaṇābhyām svāgrayaṇebhyaḥ
Genitivesvāgrayaṇasya svāgrayaṇayoḥ svāgrayaṇānām
Locativesvāgrayaṇe svāgrayaṇayoḥ svāgrayaṇeṣu

Compound svāgrayaṇa -

Adverb -svāgrayaṇam -svāgrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria