Declension table of ?svāgrayaṇa

Deva

MasculineSingularDualPlural
Nominativesvāgrayaṇaḥ svāgrayaṇau svāgrayaṇāḥ
Vocativesvāgrayaṇa svāgrayaṇau svāgrayaṇāḥ
Accusativesvāgrayaṇam svāgrayaṇau svāgrayaṇān
Instrumentalsvāgrayaṇena svāgrayaṇābhyām svāgrayaṇaiḥ svāgrayaṇebhiḥ
Dativesvāgrayaṇāya svāgrayaṇābhyām svāgrayaṇebhyaḥ
Ablativesvāgrayaṇāt svāgrayaṇābhyām svāgrayaṇebhyaḥ
Genitivesvāgrayaṇasya svāgrayaṇayoḥ svāgrayaṇānām
Locativesvāgrayaṇe svāgrayaṇayoḥ svāgrayaṇeṣu

Compound svāgrayaṇa -

Adverb -svāgrayaṇam -svāgrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria