Declension table of ?svāgatika

Deva

MasculineSingularDualPlural
Nominativesvāgatikaḥ svāgatikau svāgatikāḥ
Vocativesvāgatika svāgatikau svāgatikāḥ
Accusativesvāgatikam svāgatikau svāgatikān
Instrumentalsvāgatikena svāgatikābhyām svāgatikaiḥ svāgatikebhiḥ
Dativesvāgatikāya svāgatikābhyām svāgatikebhyaḥ
Ablativesvāgatikāt svāgatikābhyām svāgatikebhyaḥ
Genitivesvāgatikasya svāgatikayoḥ svāgatikānām
Locativesvāgatike svāgatikayoḥ svāgatikeṣu

Compound svāgatika -

Adverb -svāgatikam -svāgatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria