Declension table of ?svāgatapraśna

Deva

MasculineSingularDualPlural
Nominativesvāgatapraśnaḥ svāgatapraśnau svāgatapraśnāḥ
Vocativesvāgatapraśna svāgatapraśnau svāgatapraśnāḥ
Accusativesvāgatapraśnam svāgatapraśnau svāgatapraśnān
Instrumentalsvāgatapraśnena svāgatapraśnābhyām svāgatapraśnaiḥ svāgatapraśnebhiḥ
Dativesvāgatapraśnāya svāgatapraśnābhyām svāgatapraśnebhyaḥ
Ablativesvāgatapraśnāt svāgatapraśnābhyām svāgatapraśnebhyaḥ
Genitivesvāgatapraśnasya svāgatapraśnayoḥ svāgatapraśnānām
Locativesvāgatapraśne svāgatapraśnayoḥ svāgatapraśneṣu

Compound svāgatapraśna -

Adverb -svāgatapraśnam -svāgatapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria